Archive for January, 2011

Subhashitam

January 20, 2011

यदा किञ्चित् ज्ञो हं गज इन मदान्ध: समभवं |
तदा सर्वज्ञो स्मीत्य भवदवलि प्तं मम मन: ||
यदा किंचित्किन्चिद्बुधजन सकाशादवगतं |
तदा मूर्खो स्मिति ज्वर इव मदो मे व्यपगत: ||

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11&p=7

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=te&k=11&p=7

Subhashitam

January 16, 2011

स्वायत्तमेकान्तहितम् विधात्रा |
विनिर्मितं छादन मज्ज ताया : ||
विसेशतं सर्वविदां समाजे |
विभूषणं मौनमपण्डितानां ||

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11&p=6

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=te&k=11&p=6

Subhashitam

January 16, 2011

लभेत सिकतासु तैलमपि यत्नत : पीडय |
पिबच्च मृगतृष्णिकासु सलिलं पिपासार्दित : ||
कदाचितापि पर्यट शासविषाणमासादये |
न्नतु प्रतिविष्ट मूर्खजनचित्तमाराधयेत् ||

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11&p=5

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=te&k=11&p=5

Subhashitam

January 13, 2011

व्यालं बालमृणालतसतुभिरसौ रोद्धुम समुज्ज्रुम्भते |
भेत्तुम वज्रमणिम् सिरीशकुसुमप्रान्तेन सन्नह्यति ||
माधुर्यं मधुबन्दुना रचयितुं क्षाराम्बु धेरीहते |
मूर्खान्य : प्रतिनेतुमिच्छति बलात्सूकै: सुधास्यन्दिभि : ||

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11&p=4

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=te&k=11&p=4

Subhashitam

January 12, 2011

प्रपसह्य मनिमुध्ध रेन्म करवक्त्रधंष्ट्रान्तरा |
त्समुद्रमसि संत रेत्प्रचलदूर्मि मालाकुलं ||
भजङ्गमपि कोपितं शिरसि पुष्पवध्धारये |
न्नतु प्रतिनिविष्ट मूर्खजनचित्तमाराधयेत ||

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11&p=3

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=te&k=11&p=3

Subhashitam

January 12, 2011

अज्ञ: सुखमराध्यस्सुकतर
माराध्यते विशेषज्ञ :
ज्ञानलवदुर्विदग्धं
ब्रह्मापि नरं न रञ्जयति

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11&p=2

Subhashitam

January 12, 2011

http://www.samputi.com/launch.php?l=en&m=badi&sm=satakam

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11

बोध्धरो मथ्सरग्रस्थाः |
प्रभवः स्मयधूषिताः ||
अबोधोप हथाश्चान्ये |
जीर्ण मग्गे सुभाषिथं ||

http://www.samputi.com/launch.php?m=badi&sm=satakam&l=en&k=11&p=1

Subhashitam

January 11, 2011

कबीर दोहा

कबीर सोई सूरमाँ मन सूं मांडे झूझ
पंच प्यादा पाडि ले दूरि करै सब दूज

http://cms.boloji.com/index.cfm?md=Content&sd=DohaDetails&DohaID=38

Subhashitam

January 11, 2011

कबीर दोहा

कबीरा तेरी झोंपड़ी गल कटियन के पास
जो करेंगे सो भरेंगे तू क्यों भयो उदास

http://cms.boloji.com/index.cfm?md=Content&sd=DohaDetails&DohaID=37

Subhashitam

January 11, 2011

कबीर दोहा

जब मै था तब हरि नहीं अब हरि है मै नाहिं
सब अंधियारा मिटि गया जब दीपक देख्या माहिं

http://cms.boloji.com/index.cfm?md=Content&sd=DohaDetails&DohaID=33